वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: मनुराप्सवः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

त꣡व꣢ द्र꣣प्सा꣡ उ꣢द꣣प्रु꣢त꣣ इ꣢न्द्रं꣣ म꣡दा꣢य वावृधुः । त्वां꣢ दे꣣वा꣡सो꣢ अ꣣मृ꣡ता꣢य꣣ कं꣡ प꣢पुः ॥१३२७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः ॥१३२७॥

मन्त्र उच्चारण
पद पाठ

त꣡व꣢꣯ । द्र꣣प्साः꣢ । उ꣣दप्रु꣡तः꣢ । उ꣣द । प्रु꣡तः꣢꣯ । इ꣡न्द्र꣢꣯म् । म꣡दा꣢꣯य । वा꣣वृधुः । त्वा꣢म् । दे꣣वा꣡सः꣢ । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । कम् । प꣣पुः ॥१३२७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1327 | (कौथोम) 5 » 2 » 17 » 2 | (रानायाणीय) 10 » 11 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा के आनन्दरसों का वर्णन है।

पदार्थान्वयभाषाः -

हे सोम ! हे रसागार परमेश्वर ! (तव) आपके (द्रप्साः) वेग से बहनेवाले आनन्द-रस (उदप्रुतः) अन्तःकरण में तरङ्गें उठानेवाले होते हैं। वे (इन्द्रम्) जीवात्मा को (मदाय) तृप्तिलाभ के लिए (वावृधुः) बढ़ाते हैं। (देवासः) विद्वान् लोग (कम्) सुन्दर, सर्वोपरि विराजमान, सुखस्वरूप (त्वाम्) आपको (अमृताय) अमर पद की प्राप्ति के लिए (पपुः) पान करते हैं ॥२॥

भावार्थभाषाः -

परमेश्वररूप हिमालय से निकली हुई आनन्द-रस की नदी में ही स्नान करके योगी लोग मोक्ष-पद के अधिकारी होते हैं, भौतिक गङ्गा, यमुना, सरस्वती आदि नदियों में स्नान करके नहीं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मन आनन्दरसान् वर्णयति।

पदार्थान्वयभाषाः -

हे सोम ! हे रसागार परमेश ! (तव) त्वदीयाः (द्रप्साः) द्रुतगामिनः आनन्दरसाः (उदप्रुतः) अन्तःकरणे तरङ्गोत्थापकाः भवन्ति। [उदकानि तरङ्गान् प्रवयन्ति उत्थापयन्तीति उदप्रुतः। प्रुङ् गतौ ण्यन्तः। उदकस्य उदादेशः।] ते (इन्द्रम्) जीवात्मानम् (मदाय) तृप्तिलाभाय (वावृधुः) वर्धयन्ति। (देवासः) विद्वांसः (कम्) कमनीयं सर्वातिक्रान्तं सुखस्वरूपं च [कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२३।] (त्वाम्) त्वा (अमृताय) अमरपदप्राप्तये (पपुः) पिबन्ति, आस्वदन्ते ॥२॥

भावार्थभाषाः -

परमेश्वररूपाद्धिमालयान्निःसृतायामानन्दरसतरङ्गिण्यामेव स्नात्वा योगिनो जना मोक्षपदाधिकारिणो जायन्ते न तु भौतिकीषु गङ्गायमुनासरस्वत्यादिषु नदीषु स्नात्वा ॥२॥